心经全文梵文注音

时间:2019-05-13 09:46:20作者:尹萧嘉阅读次数:

心经心经全文般若波罗蜜多心经

心经全文梵文注音

Prajna Paramita Hrdaya Sutram

atha prajñā pāramitā hṛdayasūtram ¦ namaḥ sarvajñāya ¦

佛說-般若--波羅蜜多---心-------經-----禮敬----一切---知向

Āryā valokiteśvarabodhisattva gaṃbhīrām prajñā-pāramitā-caryāṃ caramāṇo

聖--------觀自在---------菩薩--------行深-------般若---波羅蜜多------時

Vya-valokayati sma paṃca-skandhāa-sattāś ca sva-bhāva śūnyām paśyati sma ¦

照-----------------見-------五------蘊-----皆空---度-----一切-----------苦-------厄-----

Iha--śāriputra rūpaṃśūnyaṃ, śūnyata iva rūpaṃ.

啊!舍利子!-----色—不异----空--------空---不异----色

rūpān na pṛthakśūnyatā śūnya tāyā na pṛthag sā rūpaṃ

色-----不---異-------空-------空-----亦---不---異------色-

yad rūpaṃ sā śūnyatāyād śūnyatā sa rūpaṃ

是---色-----就是-----空------空----就是---色!

Evam- eva vedanā –samyak samskāra vijñānāṃ.

亦復----如是----受-------想----------行--------識!

Iha--Sāriputrasarva--dharmā śūnyatā-lakṣaṇā

啊!---舍利子---一切------諸法------空-------相

anutpannā aniruddhāamalā avimalā nonā aparipūrṇāḥ.

----

不生-------不滅-------不淨----不垢----不增------不減

Tasmāc--Sāriputra śūnyatāyāṃ na rūpaṃ na vedanā na saṃjñā na saṃskārā na vijñānāṃ ¦

是故-----舍利子----空---中---無---色---無---受----(無)---想-----(無)-----行------(無)-----識

na cakṣuḥ- śrotra-ghrāṇa- jihvā –kāya- manāṃsī ¦

無-----眼------耳------鼻------舌------身--------意!

na rūpa śabda gandharasa spraṣṭavya dharmāḥ ¦

無---色-----身-----香-------味------觸--------法!

na cakṣur dhātur yāvanna mano vijñāna dhātuḥ ¦

無---眼------界-----乃至----無---意------識-------界!

na vidyā na vidyā kṣayo

無--無明—亦無--無明----盡

yāvan na jarāmaraṇaṃna jarāmaraṇa kṣayo

乃至---無-----老死--------亦無-----老死-------盡

na duḥkha samudayanirodha mārgā

無---苦---------集---------滅--------道

na jñānaṃ na prāptiḥna abhi-samaya.

無---智-----無----得----

tasmād aprāptitvādbodhisattvāṇāṃ prajñā pāramitām āśritya viharaty acittāvaraṇaḥ ¦

以無-------所得故---------菩提薩埵-------依般若----波羅蜜多-----…(故)—心---無念無罣礙!

cittāvaraṇa nā stitvādatrasto viparyāsātikrānto niṣṭha nirvāṇaṃ ¦

心無罣礙故---無--有相----无有恐怖-------远离顛倒梦想------究竟---涅槃。

Tryadhva vyavasthitāsarva buddhā prajñā pāramitām āśrity ānuttarāṃ samyaksam bodhim

三世----(过去、现在和未来)-----诸----佛-----依般若---波羅蜜多故-----得阿耨多羅----三藐三-------菩提-(得到无上、正宗、正觉三种证果)

abhi saṃ buddhāḥ ¦

究----竟----成佛

tasmāj jñātavyaṃ

(是)故-----(應)知--

prajñā pāramitā mahāmantra maha vidyā mantra anuttara mantra asama-samati mantra

般若----波羅蜜多---是大---神--咒-------是大----明-----咒--------是無上----咒-------是無等等---------咒--

Sarva duḥkha praśamanaḥ¦

能除一切----苦-------(外息滅)

satyam amithyatvāt ¦

真實-----不虛 故说

Prajña pāramitāyām ukto mantraḥ ¦

般若----波羅蜜多-----說------咒!

Tadyathā

即說咒曰:

gate gate pāragate pārasaṃgate bodhi svāhā ¦

揭諦--揭諦-波羅揭諦--波羅僧揭諦--菩提-薩婆訶。去吧—去吧—到彼岸去吧—大家快去彼岸-修成正果

iti prajñā pāramitā hṛdayasutram samāptam

前說--般若--波羅蜜多-----心-----經-----圓滿!

师兄在坚持的诵读心经的过程中,是可以清楚的体会到般若波罗蜜多心经全文及解释,心经中蕴含的道理对我们的生活、工作帮助都是非常的大。

本文链接:心经全文梵文注音

上一篇:心经全文解释白话

下一篇:般若波罗蜜多心经繁体全文

经藏网